B 332-2 Pañcasvarāsāriṇī
Manuscript culture infobox
Filmed in: B 332/2
Title: Pañcasvarāsāriṇī
Dimensions: 22.2 x 7.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:
Reel No. B 332/2
Inventory No. 52020
Title Paṃcasvarasāriṇī
Remarks
Author Cakrapāṇi
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State incomplete, disordered
Size 22.2 x 7.5 cm
Binding Hole
Folios 15 fold
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/1167
Manuscript Features
With various numeric graphs,
Excerpts
Beginning
śrī
natvā dineśvaraṃ devaṃ, cakrapāṇiḥ karoty asau |
yasmin hi dṛṣṭimātreṇa, mṛtyujñānaṃ labhan naraḥ || 1 ||
śrīprajāpatidāsena, uktaṃ paṃcasvare ca yat |
tad vayākaraṇahīnānāṃ vyaṃka(2)dakṣanṛṇāṃ sadā || 2 ||
dūrbodho sti iti (!) taj jñātvā, subodho likhatīy alaṃ ||
varṇṇasvaravibhāgena, kartavyaḥ paṃktisūcanā || 3 ||
samaughasaṃkhyāgatarāśiyukto,
vayo nṛnāmākṣarapaṭṭi(19)kāyāṃ |
vilokya tasmāt uditādikāḥ syuḥ,
svarāḥ phalaṃ tad vaśato vidheyam || 4 || (exp. 9t1–2, 19)
End
daśaśūnyaṃ bhaved yatra, varṣe ca guruśukrayoḥ |
kleśamātraṃ bhavet tasya, jīvane nātra saṃśayaḥ || 15 ||
vidhurāhusamāyoge (6) cānyonyaṃyogasaṃbhave, |
gurucaṃdraśanīnāṃ ca, varṣe pi mṛtyum ādiśet || 16 ||
piṃḍe budhadvaye śūnye janmanijñe dvaye kuje ||
śukraśūnyadvaye karma, sthāne mṛtyur bhavet tadā || 17 || || … (fol. 9v5–6)
Microfilm Details
Reel No. B 332/2
Date of Filming 31-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 23-01-2006