B 332-2 Pañcasvarāsāriṇī

Manuscript culture infobox

Filmed in: B 332/2
Title: Pañcasvarāsāriṇī
Dimensions: 22.2 x 7.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:

Reel No. B 332/2

Inventory No. 52020

Title Paṃcasvarasāriṇī

Remarks

Author Cakrapāṇi

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete, disordered

Size 22.2 x 7.5 cm

Binding Hole

Folios 15 fold

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

With various numeric graphs,

Excerpts

Beginning

śrī
natvā dineśvaraṃ devaṃ, cakrapāṇiḥ karoty asau |
yasmin hi dṛṣṭimātreṇa, mṛtyujñānaṃ labhan naraḥ || 1 ||

śrīprajāpatidāsena, uktaṃ paṃcasvare ca yat |
tad vayākaraṇahīnānāṃ vyaṃka(2)dakṣanṛṇāṃ sadā || 2 ||

dūrbodho sti iti (!) taj jñātvā, subodho likhatīy alaṃ ||
varṇṇasvaravibhāgena, kartavyaḥ paṃktisūcanā || 3 ||

samaughasaṃkhyāgatarāśiyukto,
vayo nṛnāmākṣarapaṭṭi(19)kāyāṃ |
vilokya tasmāt uditādikāḥ syuḥ,
svarāḥ phalaṃ tad vaśato vidheyam || 4 || (exp. 9t1–2, 19)

End

daśaśūnyaṃ bhaved yatra, varṣe ca guruśukrayoḥ |
kleśamātraṃ bhavet tasya, jīvane nātra saṃśayaḥ || 15 ||

vidhurāhusamāyoge (6) cānyonyaṃyogasaṃbhave, |
gurucaṃdraśanīnāṃ ca, varṣe pi mṛtyum ādiśet || 16 ||

piṃḍe budhadvaye śūnye janmanijñe dvaye kuje ||
śukraśūnyadvaye karma, sthāne mṛtyur bhavet tadā || 17 ||    || … (fol. 9v5–6)

Microfilm Details

Reel No. B 332/2

Date of Filming 31-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 23-01-2006